bhairav kavach - An Overview

Wiki Article

ಪೂರ್ವ ಸ್ಯಾಮಸಿತಾಂಗೋ ಮೇ ದಿಶಿ ರಕ್ಷತು ಸರ್ವದಾ

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

डाकिनी read more पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।



मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

Report this wiki page